Declension table of ?dantoraṇīya

Deva

MasculineSingularDualPlural
Nominativedantoraṇīyaḥ dantoraṇīyau dantoraṇīyāḥ
Vocativedantoraṇīya dantoraṇīyau dantoraṇīyāḥ
Accusativedantoraṇīyam dantoraṇīyau dantoraṇīyān
Instrumentaldantoraṇīyena dantoraṇīyābhyām dantoraṇīyaiḥ dantoraṇīyebhiḥ
Dativedantoraṇīyāya dantoraṇīyābhyām dantoraṇīyebhyaḥ
Ablativedantoraṇīyāt dantoraṇīyābhyām dantoraṇīyebhyaḥ
Genitivedantoraṇīyasya dantoraṇīyayoḥ dantoraṇīyānām
Locativedantoraṇīye dantoraṇīyayoḥ dantoraṇīyeṣu

Compound dantoraṇīya -

Adverb -dantoraṇīyam -dantoraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria