सुबन्तावली ?दन्तिवक्त्र

Roma

पुमान्एकद्विबहु
प्रथमादन्तिवक्त्रः दन्तिवक्त्रौ दन्तिवक्त्राः
सम्बोधनम्दन्तिवक्त्र दन्तिवक्त्रौ दन्तिवक्त्राः
द्वितीयादन्तिवक्त्रम् दन्तिवक्त्रौ दन्तिवक्त्रान्
तृतीयादन्तिवक्त्रेण दन्तिवक्त्राभ्याम् दन्तिवक्त्रैः दन्तिवक्त्रेभिः
चतुर्थीदन्तिवक्त्राय दन्तिवक्त्राभ्याम् दन्तिवक्त्रेभ्यः
पञ्चमीदन्तिवक्त्रात् दन्तिवक्त्राभ्याम् दन्तिवक्त्रेभ्यः
षष्ठीदन्तिवक्त्रस्य दन्तिवक्त्रयोः दन्तिवक्त्राणाम्
सप्तमीदन्तिवक्त्रे दन्तिवक्त्रयोः दन्तिवक्त्रेषु

समास दन्तिवक्त्र

अव्यय ॰दन्तिवक्त्रम् ॰दन्तिवक्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria