Declension table of ?dantisthā

Deva

FeminineSingularDualPlural
Nominativedantisthā dantisthe dantisthāḥ
Vocativedantisthe dantisthe dantisthāḥ
Accusativedantisthām dantisthe dantisthāḥ
Instrumentaldantisthayā dantisthābhyām dantisthābhiḥ
Dativedantisthāyai dantisthābhyām dantisthābhyaḥ
Ablativedantisthāyāḥ dantisthābhyām dantisthābhyaḥ
Genitivedantisthāyāḥ dantisthayoḥ dantisthānām
Locativedantisthāyām dantisthayoḥ dantisthāsu

Adverb -dantistham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria