Declension table of ?dantikā

Deva

FeminineSingularDualPlural
Nominativedantikā dantike dantikāḥ
Vocativedantike dantike dantikāḥ
Accusativedantikām dantike dantikāḥ
Instrumentaldantikayā dantikābhyām dantikābhiḥ
Dativedantikāyai dantikābhyām dantikābhyaḥ
Ablativedantikāyāḥ dantikābhyām dantikābhyaḥ
Genitivedantikāyāḥ dantikayoḥ dantikānām
Locativedantikāyām dantikayoḥ dantikāsu

Adverb -dantikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria