Declension table of ?dantaśūla

Deva

NeuterSingularDualPlural
Nominativedantaśūlam dantaśūle dantaśūlāni
Vocativedantaśūla dantaśūle dantaśūlāni
Accusativedantaśūlam dantaśūle dantaśūlāni
Instrumentaldantaśūlena dantaśūlābhyām dantaśūlaiḥ
Dativedantaśūlāya dantaśūlābhyām dantaśūlebhyaḥ
Ablativedantaśūlāt dantaśūlābhyām dantaśūlebhyaḥ
Genitivedantaśūlasya dantaśūlayoḥ dantaśūlānām
Locativedantaśūle dantaśūlayoḥ dantaśūleṣu

Compound dantaśūla -

Adverb -dantaśūlam -dantaśūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria