Declension table of ?dantaśaṭhā

Deva

FeminineSingularDualPlural
Nominativedantaśaṭhā dantaśaṭhe dantaśaṭhāḥ
Vocativedantaśaṭhe dantaśaṭhe dantaśaṭhāḥ
Accusativedantaśaṭhām dantaśaṭhe dantaśaṭhāḥ
Instrumentaldantaśaṭhayā dantaśaṭhābhyām dantaśaṭhābhiḥ
Dativedantaśaṭhāyai dantaśaṭhābhyām dantaśaṭhābhyaḥ
Ablativedantaśaṭhāyāḥ dantaśaṭhābhyām dantaśaṭhābhyaḥ
Genitivedantaśaṭhāyāḥ dantaśaṭhayoḥ dantaśaṭhānām
Locativedantaśaṭhāyām dantaśaṭhayoḥ dantaśaṭhāsu

Adverb -dantaśaṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria