Declension table of ?dantaśaṭha

Deva

MasculineSingularDualPlural
Nominativedantaśaṭhaḥ dantaśaṭhau dantaśaṭhāḥ
Vocativedantaśaṭha dantaśaṭhau dantaśaṭhāḥ
Accusativedantaśaṭham dantaśaṭhau dantaśaṭhān
Instrumentaldantaśaṭhena dantaśaṭhābhyām dantaśaṭhaiḥ dantaśaṭhebhiḥ
Dativedantaśaṭhāya dantaśaṭhābhyām dantaśaṭhebhyaḥ
Ablativedantaśaṭhāt dantaśaṭhābhyām dantaśaṭhebhyaḥ
Genitivedantaśaṭhasya dantaśaṭhayoḥ dantaśaṭhānām
Locativedantaśaṭhe dantaśaṭhayoḥ dantaśaṭheṣu

Compound dantaśaṭha -

Adverb -dantaśaṭham -dantaśaṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria