Declension table of ?dantavyasana

Deva

NeuterSingularDualPlural
Nominativedantavyasanam dantavyasane dantavyasanāni
Vocativedantavyasana dantavyasane dantavyasanāni
Accusativedantavyasanam dantavyasane dantavyasanāni
Instrumentaldantavyasanena dantavyasanābhyām dantavyasanaiḥ
Dativedantavyasanāya dantavyasanābhyām dantavyasanebhyaḥ
Ablativedantavyasanāt dantavyasanābhyām dantavyasanebhyaḥ
Genitivedantavyasanasya dantavyasanayoḥ dantavyasanānām
Locativedantavyasane dantavyasanayoḥ dantavyasaneṣu

Compound dantavyasana -

Adverb -dantavyasanam -dantavyasanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria