Declension table of ?dantavighāta

Deva

MasculineSingularDualPlural
Nominativedantavighātaḥ dantavighātau dantavighātāḥ
Vocativedantavighāta dantavighātau dantavighātāḥ
Accusativedantavighātam dantavighātau dantavighātān
Instrumentaldantavighātena dantavighātābhyām dantavighātaiḥ dantavighātebhiḥ
Dativedantavighātāya dantavighātābhyām dantavighātebhyaḥ
Ablativedantavighātāt dantavighātābhyām dantavighātebhyaḥ
Genitivedantavighātasya dantavighātayoḥ dantavighātānām
Locativedantavighāte dantavighātayoḥ dantavighāteṣu

Compound dantavighāta -

Adverb -dantavighātam -dantavighātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria