Declension table of ?dantaveṣṭaka

Deva

MasculineSingularDualPlural
Nominativedantaveṣṭakaḥ dantaveṣṭakau dantaveṣṭakāḥ
Vocativedantaveṣṭaka dantaveṣṭakau dantaveṣṭakāḥ
Accusativedantaveṣṭakam dantaveṣṭakau dantaveṣṭakān
Instrumentaldantaveṣṭakena dantaveṣṭakābhyām dantaveṣṭakaiḥ dantaveṣṭakebhiḥ
Dativedantaveṣṭakāya dantaveṣṭakābhyām dantaveṣṭakebhyaḥ
Ablativedantaveṣṭakāt dantaveṣṭakābhyām dantaveṣṭakebhyaḥ
Genitivedantaveṣṭakasya dantaveṣṭakayoḥ dantaveṣṭakānām
Locativedantaveṣṭake dantaveṣṭakayoḥ dantaveṣṭakeṣu

Compound dantaveṣṭaka -

Adverb -dantaveṣṭakam -dantaveṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria