Declension table of ?dantavalka

Deva

NeuterSingularDualPlural
Nominativedantavalkam dantavalke dantavalkāni
Vocativedantavalka dantavalke dantavalkāni
Accusativedantavalkam dantavalke dantavalkāni
Instrumentaldantavalkena dantavalkābhyām dantavalkaiḥ
Dativedantavalkāya dantavalkābhyām dantavalkebhyaḥ
Ablativedantavalkāt dantavalkābhyām dantavalkebhyaḥ
Genitivedantavalkasya dantavalkayoḥ dantavalkānām
Locativedantavalke dantavalkayoḥ dantavalkeṣu

Compound dantavalka -

Adverb -dantavalkam -dantavalkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria