सुबन्तावली ?दन्तरजस्

Roma

नपुंसकम्एकद्विबहु
प्रथमादन्तरजः दन्तरजसी दन्तरजांसि
सम्बोधनम्दन्तरजः दन्तरजसी दन्तरजांसि
द्वितीयादन्तरजः दन्तरजसी दन्तरजांसि
तृतीयादन्तरजसा दन्तरजोभ्याम् दन्तरजोभिः
चतुर्थीदन्तरजसे दन्तरजोभ्याम् दन्तरजोभ्यः
पञ्चमीदन्तरजसः दन्तरजोभ्याम् दन्तरजोभ्यः
षष्ठीदन्तरजसः दन्तरजसोः दन्तरजसाम्
सप्तमीदन्तरजसि दन्तरजसोः दन्तरजःसु

समास दन्तरजस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria