सुबन्तावली ?दन्तपुप्पुट

Roma

पुमान्एकद्विबहु
प्रथमादन्तपुप्पुटः दन्तपुप्पुटौ दन्तपुप्पुटाः
सम्बोधनम्दन्तपुप्पुट दन्तपुप्पुटौ दन्तपुप्पुटाः
द्वितीयादन्तपुप्पुटम् दन्तपुप्पुटौ दन्तपुप्पुटान्
तृतीयादन्तपुप्पुटेन दन्तपुप्पुटाभ्याम् दन्तपुप्पुटैः दन्तपुप्पुटेभिः
चतुर्थीदन्तपुप्पुटाय दन्तपुप्पुटाभ्याम् दन्तपुप्पुटेभ्यः
पञ्चमीदन्तपुप्पुटात् दन्तपुप्पुटाभ्याम् दन्तपुप्पुटेभ्यः
षष्ठीदन्तपुप्पुटस्य दन्तपुप्पुटयोः दन्तपुप्पुटानाम्
सप्तमीदन्तपुप्पुटे दन्तपुप्पुटयोः दन्तपुप्पुटेषु

समास दन्तपुप्पुट

अव्यय ॰दन्तपुप्पुटम् ॰दन्तपुप्पुटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria