Declension table of ?dantaphalā

Deva

FeminineSingularDualPlural
Nominativedantaphalā dantaphale dantaphalāḥ
Vocativedantaphale dantaphale dantaphalāḥ
Accusativedantaphalām dantaphale dantaphalāḥ
Instrumentaldantaphalayā dantaphalābhyām dantaphalābhiḥ
Dativedantaphalāyai dantaphalābhyām dantaphalābhyaḥ
Ablativedantaphalāyāḥ dantaphalābhyām dantaphalābhyaḥ
Genitivedantaphalāyāḥ dantaphalayoḥ dantaphalānām
Locativedantaphalāyām dantaphalayoḥ dantaphalāsu

Adverb -dantaphalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria