सुबन्तावली ?दन्तमया

Roma

स्त्रीएकद्विबहु
प्रथमादन्तमया दन्तमये दन्तमयाः
सम्बोधनम्दन्तमये दन्तमये दन्तमयाः
द्वितीयादन्तमयाम् दन्तमये दन्तमयाः
तृतीयादन्तमयया दन्तमयाभ्याम् दन्तमयाभिः
चतुर्थीदन्तमयायै दन्तमयाभ्याम् दन्तमयाभ्यः
पञ्चमीदन्तमयायाः दन्तमयाभ्याम् दन्तमयाभ्यः
षष्ठीदन्तमयायाः दन्तमययोः दन्तमयानाम्
सप्तमीदन्तमयायाम् दन्तमययोः दन्तमयासु

अव्यय ॰दन्तमयम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria