सुबन्तावली ?दन्तमय

Roma

पुमान्एकद्विबहु
प्रथमादन्तमयः दन्तमयौ दन्तमयाः
सम्बोधनम्दन्तमय दन्तमयौ दन्तमयाः
द्वितीयादन्तमयम् दन्तमयौ दन्तमयान्
तृतीयादन्तमयेन दन्तमयाभ्याम् दन्तमयैः दन्तमयेभिः
चतुर्थीदन्तमयाय दन्तमयाभ्याम् दन्तमयेभ्यः
पञ्चमीदन्तमयात् दन्तमयाभ्याम् दन्तमयेभ्यः
षष्ठीदन्तमयस्य दन्तमययोः दन्तमयानाम्
सप्तमीदन्तमये दन्तमययोः दन्तमयेषु

समास दन्तमय

अव्यय ॰दन्तमयम् ॰दन्तमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria