Declension table of ?dantakaśa

Deva

MasculineSingularDualPlural
Nominativedantakaśaḥ dantakaśau dantakaśāḥ
Vocativedantakaśa dantakaśau dantakaśāḥ
Accusativedantakaśam dantakaśau dantakaśān
Instrumentaldantakaśena dantakaśābhyām dantakaśaiḥ dantakaśebhiḥ
Dativedantakaśāya dantakaśābhyām dantakaśebhyaḥ
Ablativedantakaśāt dantakaśābhyām dantakaśebhyaḥ
Genitivedantakaśasya dantakaśayoḥ dantakaśānām
Locativedantakaśe dantakaśayoḥ dantakaśeṣu

Compound dantakaśa -

Adverb -dantakaśam -dantakaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria