Declension table of dantakāra

Deva

MasculineSingularDualPlural
Nominativedantakāraḥ dantakārau dantakārāḥ
Vocativedantakāra dantakārau dantakārāḥ
Accusativedantakāram dantakārau dantakārān
Instrumentaldantakāreṇa dantakārābhyām dantakāraiḥ dantakārebhiḥ
Dativedantakārāya dantakārābhyām dantakārebhyaḥ
Ablativedantakārāt dantakārābhyām dantakārebhyaḥ
Genitivedantakārasya dantakārayoḥ dantakārāṇām
Locativedantakāre dantakārayoḥ dantakāreṣu

Compound dantakāra -

Adverb -dantakāram -dantakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria