Declension table of ?dantaharṣaka

Deva

MasculineSingularDualPlural
Nominativedantaharṣakaḥ dantaharṣakau dantaharṣakāḥ
Vocativedantaharṣaka dantaharṣakau dantaharṣakāḥ
Accusativedantaharṣakam dantaharṣakau dantaharṣakān
Instrumentaldantaharṣakeṇa dantaharṣakābhyām dantaharṣakaiḥ dantaharṣakebhiḥ
Dativedantaharṣakāya dantaharṣakābhyām dantaharṣakebhyaḥ
Ablativedantaharṣakāt dantaharṣakābhyām dantaharṣakebhyaḥ
Genitivedantaharṣakasya dantaharṣakayoḥ dantaharṣakāṇām
Locativedantaharṣake dantaharṣakayoḥ dantaharṣakeṣu

Compound dantaharṣaka -

Adverb -dantaharṣakam -dantaharṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria