Declension table of ?dantaharṣā

Deva

FeminineSingularDualPlural
Nominativedantaharṣā dantaharṣe dantaharṣāḥ
Vocativedantaharṣe dantaharṣe dantaharṣāḥ
Accusativedantaharṣām dantaharṣe dantaharṣāḥ
Instrumentaldantaharṣayā dantaharṣābhyām dantaharṣābhiḥ
Dativedantaharṣāyai dantaharṣābhyām dantaharṣābhyaḥ
Ablativedantaharṣāyāḥ dantaharṣābhyām dantaharṣābhyaḥ
Genitivedantaharṣāyāḥ dantaharṣayoḥ dantaharṣāṇām
Locativedantaharṣāyām dantaharṣayoḥ dantaharṣāsu

Adverb -dantaharṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria