Declension table of ?dantāntara

Deva

NeuterSingularDualPlural
Nominativedantāntaram dantāntare dantāntarāṇi
Vocativedantāntara dantāntare dantāntarāṇi
Accusativedantāntaram dantāntare dantāntarāṇi
Instrumentaldantāntareṇa dantāntarābhyām dantāntaraiḥ
Dativedantāntarāya dantāntarābhyām dantāntarebhyaḥ
Ablativedantāntarāt dantāntarābhyām dantāntarebhyaḥ
Genitivedantāntarasya dantāntarayoḥ dantāntarāṇām
Locativedantāntare dantāntarayoḥ dantāntareṣu

Compound dantāntara -

Adverb -dantāntaram -dantāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria