Declension table of danta

Deva

MasculineSingularDualPlural
Nominativedantaḥ dantau dantāḥ
Vocativedanta dantau dantāḥ
Accusativedantam dantau dantān
Instrumentaldantena dantābhyām dantaiḥ dantebhiḥ
Dativedantāya dantābhyām dantebhyaḥ
Ablativedantāt dantābhyām dantebhyaḥ
Genitivedantasya dantayoḥ dantānām
Locativedante dantayoḥ danteṣu

Compound danta -

Adverb -dantam -dantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria