Declension table of ?dandramyamāṇa

Deva

MasculineSingularDualPlural
Nominativedandramyamāṇaḥ dandramyamāṇau dandramyamāṇāḥ
Vocativedandramyamāṇa dandramyamāṇau dandramyamāṇāḥ
Accusativedandramyamāṇam dandramyamāṇau dandramyamāṇān
Instrumentaldandramyamāṇena dandramyamāṇābhyām dandramyamāṇaiḥ dandramyamāṇebhiḥ
Dativedandramyamāṇāya dandramyamāṇābhyām dandramyamāṇebhyaḥ
Ablativedandramyamāṇāt dandramyamāṇābhyām dandramyamāṇebhyaḥ
Genitivedandramyamāṇasya dandramyamāṇayoḥ dandramyamāṇānām
Locativedandramyamāṇe dandramyamāṇayoḥ dandramyamāṇeṣu

Compound dandramyamāṇa -

Adverb -dandramyamāṇam -dandramyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria