सुबन्तावली ?दन्दहती

Roma

स्त्रीएकद्विबहु
प्रथमादन्दहती दन्दहत्यौ दन्दहत्यः
सम्बोधनम्दन्दहति दन्दहत्यौ दन्दहत्यः
द्वितीयादन्दहतीम् दन्दहत्यौ दन्दहतीः
तृतीयादन्दहत्या दन्दहतीभ्याम् दन्दहतीभिः
चतुर्थीदन्दहत्यै दन्दहतीभ्याम् दन्दहतीभ्यः
पञ्चमीदन्दहत्याः दन्दहतीभ्याम् दन्दहतीभ्यः
षष्ठीदन्दहत्याः दन्दहत्योः दन्दहतीनाम्
सप्तमीदन्दहत्याम् दन्दहत्योः दन्दहतीषु

समास दन्दहति दन्दहती

अव्यय ॰दन्दहति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria