Declension table of ?dandahatī

Deva

FeminineSingularDualPlural
Nominativedandahatī dandahatyau dandahatyaḥ
Vocativedandahati dandahatyau dandahatyaḥ
Accusativedandahatīm dandahatyau dandahatīḥ
Instrumentaldandahatyā dandahatībhyām dandahatībhiḥ
Dativedandahatyai dandahatībhyām dandahatībhyaḥ
Ablativedandahatyāḥ dandahatībhyām dandahatībhyaḥ
Genitivedandahatyāḥ dandahatyoḥ dandahatīnām
Locativedandahatyām dandahatyoḥ dandahatīṣu

Compound dandahati - dandahatī -

Adverb -dandahati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria