सुबन्तावली ?दन्दहत्

Roma

नपुंसकम्एकद्विबहु
प्रथमादन्दहत् दन्दहन्ती दन्दहती दन्दहन्ति
सम्बोधनम्दन्दहत् दन्दहन्ती दन्दहती दन्दहन्ति
द्वितीयादन्दहत् दन्दहन्ती दन्दहती दन्दहन्ति
तृतीयादन्दहता दन्दहद्भ्याम् दन्दहद्भिः
चतुर्थीदन्दहते दन्दहद्भ्याम् दन्दहद्भ्यः
पञ्चमीदन्दहतः दन्दहद्भ्याम् दन्दहद्भ्यः
षष्ठीदन्दहतः दन्दहतोः दन्दहताम्
सप्तमीदन्दहति दन्दहतोः दन्दहत्सु

अव्यय ॰दन्दहतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria