Declension table of ?dandahat

Deva

MasculineSingularDualPlural
Nominativedandahan dandahantau dandahantaḥ
Vocativedandahan dandahantau dandahantaḥ
Accusativedandahantam dandahantau dandahataḥ
Instrumentaldandahatā dandahadbhyām dandahadbhiḥ
Dativedandahate dandahadbhyām dandahadbhyaḥ
Ablativedandahataḥ dandahadbhyām dandahadbhyaḥ
Genitivedandahataḥ dandahatoḥ dandahatām
Locativedandahati dandahatoḥ dandahatsu

Compound dandahat -

Adverb -dandahantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria