Declension table of ?damnat

Deva

NeuterSingularDualPlural
Nominativedamnat damnantī damnatī damnanti
Vocativedamnat damnantī damnatī damnanti
Accusativedamnat damnantī damnatī damnanti
Instrumentaldamnatā damnadbhyām damnadbhiḥ
Dativedamnate damnadbhyām damnadbhyaḥ
Ablativedamnataḥ damnadbhyām damnadbhyaḥ
Genitivedamnataḥ damnatoḥ damnatām
Locativedamnati damnatoḥ damnatsu

Adverb -damnatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria