Declension table of ?damnat

Deva

MasculineSingularDualPlural
Nominativedamnan damnantau damnantaḥ
Vocativedamnan damnantau damnantaḥ
Accusativedamnantam damnantau damnataḥ
Instrumentaldamnatā damnadbhyām damnadbhiḥ
Dativedamnate damnadbhyām damnadbhyaḥ
Ablativedamnataḥ damnadbhyām damnadbhyaḥ
Genitivedamnataḥ damnatoḥ damnatām
Locativedamnati damnatoḥ damnatsu

Compound damnat -

Adverb -damnantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria