Declension table of ?damitavya

Deva

NeuterSingularDualPlural
Nominativedamitavyam damitavye damitavyāni
Vocativedamitavya damitavye damitavyāni
Accusativedamitavyam damitavye damitavyāni
Instrumentaldamitavyena damitavyābhyām damitavyaiḥ
Dativedamitavyāya damitavyābhyām damitavyebhyaḥ
Ablativedamitavyāt damitavyābhyām damitavyebhyaḥ
Genitivedamitavyasya damitavyayoḥ damitavyānām
Locativedamitavye damitavyayoḥ damitavyeṣu

Compound damitavya -

Adverb -damitavyam -damitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria