Declension table of ?dambhyamāna

Deva

NeuterSingularDualPlural
Nominativedambhyamānam dambhyamāne dambhyamānāni
Vocativedambhyamāna dambhyamāne dambhyamānāni
Accusativedambhyamānam dambhyamāne dambhyamānāni
Instrumentaldambhyamānena dambhyamānābhyām dambhyamānaiḥ
Dativedambhyamānāya dambhyamānābhyām dambhyamānebhyaḥ
Ablativedambhyamānāt dambhyamānābhyām dambhyamānebhyaḥ
Genitivedambhyamānasya dambhyamānayoḥ dambhyamānānām
Locativedambhyamāne dambhyamānayoḥ dambhyamāneṣu

Compound dambhyamāna -

Adverb -dambhyamānam -dambhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria