Declension table of ?dambhyamāna

Deva

MasculineSingularDualPlural
Nominativedambhyamānaḥ dambhyamānau dambhyamānāḥ
Vocativedambhyamāna dambhyamānau dambhyamānāḥ
Accusativedambhyamānam dambhyamānau dambhyamānān
Instrumentaldambhyamānena dambhyamānābhyām dambhyamānaiḥ dambhyamānebhiḥ
Dativedambhyamānāya dambhyamānābhyām dambhyamānebhyaḥ
Ablativedambhyamānāt dambhyamānābhyām dambhyamānebhyaḥ
Genitivedambhyamānasya dambhyamānayoḥ dambhyamānānām
Locativedambhyamāne dambhyamānayoḥ dambhyamāneṣu

Compound dambhyamāna -

Adverb -dambhyamānam -dambhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria