Declension table of ?dambhitavya

Deva

NeuterSingularDualPlural
Nominativedambhitavyam dambhitavye dambhitavyāni
Vocativedambhitavya dambhitavye dambhitavyāni
Accusativedambhitavyam dambhitavye dambhitavyāni
Instrumentaldambhitavyena dambhitavyābhyām dambhitavyaiḥ
Dativedambhitavyāya dambhitavyābhyām dambhitavyebhyaḥ
Ablativedambhitavyāt dambhitavyābhyām dambhitavyebhyaḥ
Genitivedambhitavyasya dambhitavyayoḥ dambhitavyānām
Locativedambhitavye dambhitavyayoḥ dambhitavyeṣu

Compound dambhitavya -

Adverb -dambhitavyam -dambhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria