Declension table of ?dambhitavya

Deva

MasculineSingularDualPlural
Nominativedambhitavyaḥ dambhitavyau dambhitavyāḥ
Vocativedambhitavya dambhitavyau dambhitavyāḥ
Accusativedambhitavyam dambhitavyau dambhitavyān
Instrumentaldambhitavyena dambhitavyābhyām dambhitavyaiḥ dambhitavyebhiḥ
Dativedambhitavyāya dambhitavyābhyām dambhitavyebhyaḥ
Ablativedambhitavyāt dambhitavyābhyām dambhitavyebhyaḥ
Genitivedambhitavyasya dambhitavyayoḥ dambhitavyānām
Locativedambhitavye dambhitavyayoḥ dambhitavyeṣu

Compound dambhitavya -

Adverb -dambhitavyam -dambhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria