Declension table of ?dambhiṣyat

Deva

NeuterSingularDualPlural
Nominativedambhiṣyat dambhiṣyantī dambhiṣyatī dambhiṣyanti
Vocativedambhiṣyat dambhiṣyantī dambhiṣyatī dambhiṣyanti
Accusativedambhiṣyat dambhiṣyantī dambhiṣyatī dambhiṣyanti
Instrumentaldambhiṣyatā dambhiṣyadbhyām dambhiṣyadbhiḥ
Dativedambhiṣyate dambhiṣyadbhyām dambhiṣyadbhyaḥ
Ablativedambhiṣyataḥ dambhiṣyadbhyām dambhiṣyadbhyaḥ
Genitivedambhiṣyataḥ dambhiṣyatoḥ dambhiṣyatām
Locativedambhiṣyati dambhiṣyatoḥ dambhiṣyatsu

Adverb -dambhiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria