Declension table of ?dambhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedambhiṣyamāṇā dambhiṣyamāṇe dambhiṣyamāṇāḥ
Vocativedambhiṣyamāṇe dambhiṣyamāṇe dambhiṣyamāṇāḥ
Accusativedambhiṣyamāṇām dambhiṣyamāṇe dambhiṣyamāṇāḥ
Instrumentaldambhiṣyamāṇayā dambhiṣyamāṇābhyām dambhiṣyamāṇābhiḥ
Dativedambhiṣyamāṇāyai dambhiṣyamāṇābhyām dambhiṣyamāṇābhyaḥ
Ablativedambhiṣyamāṇāyāḥ dambhiṣyamāṇābhyām dambhiṣyamāṇābhyaḥ
Genitivedambhiṣyamāṇāyāḥ dambhiṣyamāṇayoḥ dambhiṣyamāṇānām
Locativedambhiṣyamāṇāyām dambhiṣyamāṇayoḥ dambhiṣyamāṇāsu

Adverb -dambhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria