Declension table of ?dambhiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativedambhiṣyamāṇam dambhiṣyamāṇe dambhiṣyamāṇāni
Vocativedambhiṣyamāṇa dambhiṣyamāṇe dambhiṣyamāṇāni
Accusativedambhiṣyamāṇam dambhiṣyamāṇe dambhiṣyamāṇāni
Instrumentaldambhiṣyamāṇena dambhiṣyamāṇābhyām dambhiṣyamāṇaiḥ
Dativedambhiṣyamāṇāya dambhiṣyamāṇābhyām dambhiṣyamāṇebhyaḥ
Ablativedambhiṣyamāṇāt dambhiṣyamāṇābhyām dambhiṣyamāṇebhyaḥ
Genitivedambhiṣyamāṇasya dambhiṣyamāṇayoḥ dambhiṣyamāṇānām
Locativedambhiṣyamāṇe dambhiṣyamāṇayoḥ dambhiṣyamāṇeṣu

Compound dambhiṣyamāṇa -

Adverb -dambhiṣyamāṇam -dambhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria