सुबन्तावली ?दम्भिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमादम्भिष्यमाणः दम्भिष्यमाणौ दम्भिष्यमाणाः
सम्बोधनम्दम्भिष्यमाण दम्भिष्यमाणौ दम्भिष्यमाणाः
द्वितीयादम्भिष्यमाणम् दम्भिष्यमाणौ दम्भिष्यमाणान्
तृतीयादम्भिष्यमाणेन दम्भिष्यमाणाभ्याम् दम्भिष्यमाणैः दम्भिष्यमाणेभिः
चतुर्थीदम्भिष्यमाणाय दम्भिष्यमाणाभ्याम् दम्भिष्यमाणेभ्यः
पञ्चमीदम्भिष्यमाणात् दम्भिष्यमाणाभ्याम् दम्भिष्यमाणेभ्यः
षष्ठीदम्भिष्यमाणस्य दम्भिष्यमाणयोः दम्भिष्यमाणानाम्
सप्तमीदम्भिष्यमाणे दम्भिष्यमाणयोः दम्भिष्यमाणेषु

समास दम्भिष्यमाण

अव्यय ॰दम्भिष्यमाणम् ॰दम्भिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria