सुबन्तावली ?दम्भयज्ञ

Roma

पुमान्एकद्विबहु
प्रथमादम्भयज्ञः दम्भयज्ञौ दम्भयज्ञाः
सम्बोधनम्दम्भयज्ञ दम्भयज्ञौ दम्भयज्ञाः
द्वितीयादम्भयज्ञम् दम्भयज्ञौ दम्भयज्ञान्
तृतीयादम्भयज्ञेन दम्भयज्ञाभ्याम् दम्भयज्ञैः दम्भयज्ञेभिः
चतुर्थीदम्भयज्ञाय दम्भयज्ञाभ्याम् दम्भयज्ञेभ्यः
पञ्चमीदम्भयज्ञात् दम्भयज्ञाभ्याम् दम्भयज्ञेभ्यः
षष्ठीदम्भयज्ञस्य दम्भयज्ञयोः दम्भयज्ञानाम्
सप्तमीदम्भयज्ञे दम्भयज्ञयोः दम्भयज्ञेषु

समास दम्भयज्ञ

अव्यय ॰दम्भयज्ञम् ॰दम्भयज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria