Declension table of ?dambhamāna

Deva

NeuterSingularDualPlural
Nominativedambhamānam dambhamāne dambhamānāni
Vocativedambhamāna dambhamāne dambhamānāni
Accusativedambhamānam dambhamāne dambhamānāni
Instrumentaldambhamānena dambhamānābhyām dambhamānaiḥ
Dativedambhamānāya dambhamānābhyām dambhamānebhyaḥ
Ablativedambhamānāt dambhamānābhyām dambhamānebhyaḥ
Genitivedambhamānasya dambhamānayoḥ dambhamānānām
Locativedambhamāne dambhamānayoḥ dambhamāneṣu

Compound dambhamāna -

Adverb -dambhamānam -dambhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria