Declension table of ?dambdhavat

Deva

NeuterSingularDualPlural
Nominativedambdhavat dambdhavantī dambdhavatī dambdhavanti
Vocativedambdhavat dambdhavantī dambdhavatī dambdhavanti
Accusativedambdhavat dambdhavantī dambdhavatī dambdhavanti
Instrumentaldambdhavatā dambdhavadbhyām dambdhavadbhiḥ
Dativedambdhavate dambdhavadbhyām dambdhavadbhyaḥ
Ablativedambdhavataḥ dambdhavadbhyām dambdhavadbhyaḥ
Genitivedambdhavataḥ dambdhavatoḥ dambdhavatām
Locativedambdhavati dambdhavatoḥ dambdhavatsu

Adverb -dambdhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria