Declension table of ?dambdhavat

Deva

MasculineSingularDualPlural
Nominativedambdhavān dambdhavantau dambdhavantaḥ
Vocativedambdhavan dambdhavantau dambdhavantaḥ
Accusativedambdhavantam dambdhavantau dambdhavataḥ
Instrumentaldambdhavatā dambdhavadbhyām dambdhavadbhiḥ
Dativedambdhavate dambdhavadbhyām dambdhavadbhyaḥ
Ablativedambdhavataḥ dambdhavadbhyām dambdhavadbhyaḥ
Genitivedambdhavataḥ dambdhavatoḥ dambdhavatām
Locativedambdhavati dambdhavatoḥ dambdhavatsu

Compound dambdhavat -

Adverb -dambdhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria