सुबन्तावली ?दमकर्तृ

Roma

पुमान्एकद्विबहु
प्रथमादमकर्ता दमकर्तारौ दमकर्तारः
सम्बोधनम्दमकर्तः दमकर्तारौ दमकर्तारः
द्वितीयादमकर्तारम् दमकर्तारौ दमकर्तॄन्
तृतीयादमकर्त्रा दमकर्तृभ्याम् दमकर्तृभिः
चतुर्थीदमकर्त्रे दमकर्तृभ्याम् दमकर्तृभ्यः
पञ्चमीदमकर्तुः दमकर्तृभ्याम् दमकर्तृभ्यः
षष्ठीदमकर्तुः दमकर्त्रोः दमकर्तॄणाम्
सप्तमीदमकर्तरि दमकर्त्रोः दमकर्तृषु

समास दमकर्तृ

अव्यय ॰दमकर्तृ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria