Declension table of ?dalyamāna

Deva

NeuterSingularDualPlural
Nominativedalyamānam dalyamāne dalyamānāni
Vocativedalyamāna dalyamāne dalyamānāni
Accusativedalyamānam dalyamāne dalyamānāni
Instrumentaldalyamānena dalyamānābhyām dalyamānaiḥ
Dativedalyamānāya dalyamānābhyām dalyamānebhyaḥ
Ablativedalyamānāt dalyamānābhyām dalyamānebhyaḥ
Genitivedalyamānasya dalyamānayoḥ dalyamānānām
Locativedalyamāne dalyamānayoḥ dalyamāneṣu

Compound dalyamāna -

Adverb -dalyamānam -dalyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria