Declension table of ?dalyamāna

Deva

MasculineSingularDualPlural
Nominativedalyamānaḥ dalyamānau dalyamānāḥ
Vocativedalyamāna dalyamānau dalyamānāḥ
Accusativedalyamānam dalyamānau dalyamānān
Instrumentaldalyamānena dalyamānābhyām dalyamānaiḥ dalyamānebhiḥ
Dativedalyamānāya dalyamānābhyām dalyamānebhyaḥ
Ablativedalyamānāt dalyamānābhyām dalyamānebhyaḥ
Genitivedalyamānasya dalyamānayoḥ dalyamānānām
Locativedalyamāne dalyamānayoḥ dalyamāneṣu

Compound dalyamāna -

Adverb -dalyamānam -dalyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria