Declension table of ?dalitavya

Deva

NeuterSingularDualPlural
Nominativedalitavyam dalitavye dalitavyāni
Vocativedalitavya dalitavye dalitavyāni
Accusativedalitavyam dalitavye dalitavyāni
Instrumentaldalitavyena dalitavyābhyām dalitavyaiḥ
Dativedalitavyāya dalitavyābhyām dalitavyebhyaḥ
Ablativedalitavyāt dalitavyābhyām dalitavyebhyaḥ
Genitivedalitavyasya dalitavyayoḥ dalitavyānām
Locativedalitavye dalitavyayoḥ dalitavyeṣu

Compound dalitavya -

Adverb -dalitavyam -dalitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria