Declension table of ?dalitavya

Deva

MasculineSingularDualPlural
Nominativedalitavyaḥ dalitavyau dalitavyāḥ
Vocativedalitavya dalitavyau dalitavyāḥ
Accusativedalitavyam dalitavyau dalitavyān
Instrumentaldalitavyena dalitavyābhyām dalitavyaiḥ dalitavyebhiḥ
Dativedalitavyāya dalitavyābhyām dalitavyebhyaḥ
Ablativedalitavyāt dalitavyābhyām dalitavyebhyaḥ
Genitivedalitavyasya dalitavyayoḥ dalitavyānām
Locativedalitavye dalitavyayoḥ dalitavyeṣu

Compound dalitavya -

Adverb -dalitavyam -dalitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria