Declension table of ?dalitavatī

Deva

FeminineSingularDualPlural
Nominativedalitavatī dalitavatyau dalitavatyaḥ
Vocativedalitavati dalitavatyau dalitavatyaḥ
Accusativedalitavatīm dalitavatyau dalitavatīḥ
Instrumentaldalitavatyā dalitavatībhyām dalitavatībhiḥ
Dativedalitavatyai dalitavatībhyām dalitavatībhyaḥ
Ablativedalitavatyāḥ dalitavatībhyām dalitavatībhyaḥ
Genitivedalitavatyāḥ dalitavatyoḥ dalitavatīnām
Locativedalitavatyām dalitavatyoḥ dalitavatīṣu

Compound dalitavati - dalitavatī -

Adverb -dalitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria