Declension table of ?dalitā

Deva

FeminineSingularDualPlural
Nominativedalitā dalite dalitāḥ
Vocativedalite dalite dalitāḥ
Accusativedalitām dalite dalitāḥ
Instrumentaldalitayā dalitābhyām dalitābhiḥ
Dativedalitāyai dalitābhyām dalitābhyaḥ
Ablativedalitāyāḥ dalitābhyām dalitābhyaḥ
Genitivedalitāyāḥ dalitayoḥ dalitānām
Locativedalitāyām dalitayoḥ dalitāsu

Adverb -dalitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria