Declension table of ?daliṣyat

Deva

NeuterSingularDualPlural
Nominativedaliṣyat daliṣyantī daliṣyatī daliṣyanti
Vocativedaliṣyat daliṣyantī daliṣyatī daliṣyanti
Accusativedaliṣyat daliṣyantī daliṣyatī daliṣyanti
Instrumentaldaliṣyatā daliṣyadbhyām daliṣyadbhiḥ
Dativedaliṣyate daliṣyadbhyām daliṣyadbhyaḥ
Ablativedaliṣyataḥ daliṣyadbhyām daliṣyadbhyaḥ
Genitivedaliṣyataḥ daliṣyatoḥ daliṣyatām
Locativedaliṣyati daliṣyatoḥ daliṣyatsu

Adverb -daliṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria